B 353-20 (Makaranda)Sāraṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/20
Title: (Makaranda)Sāraṇī
Dimensions: 26 x 11 cm x 22 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1796
Remarks:
Reel No. B 353-20 Inventory No. 62460
Title Makarandasāriṇī
Author Makaranda
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.3 x 11.3 cm
Folios 22
Foliation figures on the verso, in the upper left-hand margin under the marginal title ma.raṃ.sā.and in the lower right-hand margin
Scribe Ratnalāla
Date of Copying ŚS 1740
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 4/1796
Manuscript Features
On the exposure two is written
makarandasāriṇī
Bhāradvājānvayotpanna prāṇanātha hi janmanaḥ ||
Sāriṇī makarandīye yamityevāvadhāryatām 1
mūrkhatvaṃ hi sakhe mamāpi hi rucir yasmis tad aṣṭau guṇā
niścinto bahubhojaneṣvanurato rātraudivā suppati|
kāryākāryavicāraṇāndhabadhirau mānāpamānau samau
kṛtvā sarvajanasya mūrddhani padaṃ mūrkhaḥ sukhaṃ jīvati 1
on the exposure 24 is a decorated graph and written in it śrīlāsyeśvarasyedam pustakam
Excerpts
Beginning
śrīgurugaṇeśābhyān namaḥ || ||
śrīsūryyasiddhāntamatena samyak
viśvopakārāya guruprasādāt (!)
tithyādipatraṃ vitanoti kāśyām
ānandakando makaranda nāmā 1 (fol. 1r1)
End
vyomavedaturagāvanīśake
phālgune sitadale guraudine ||
bāḍaveʼjacaraṇe nijaprītyai
lālaratnapṛthivīsuro ʼlikhat || 1 ||
tailād rakṣej jalād rakṣe[[d rakṣe]]c chithalabaṃdhanāt ||
mūrkhahaste na dātavyam evaṃ vadati pustakam || 2 ||
bhagnapṛṣṭhikaṭīgrīvā baddhamuṣṭir adhomukham || (!)
kaṣṭena likhitaṃ graṃthaṃ yatnena paripālayet || 3 || (!)
yādṛśaṃ pustakaṃ dṛṣṭā tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddham vā mama doṣo na dīyate || 4 || (!)
|| śubham astu śrīsāmvaśivaprasādāt || || rāmaḥ || || ❖ || || || || (fol. 22r1–4)
=== Colophon === (fol.)
Microfilm Details
Reel No. B 353/20
Date of Filming 09-10-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3
Catalogued by MS
Date 10-11-2006
Bibliography